Declension table of ?bāhuvartakā

Deva

FeminineSingularDualPlural
Nominativebāhuvartakā bāhuvartake bāhuvartakāḥ
Vocativebāhuvartake bāhuvartake bāhuvartakāḥ
Accusativebāhuvartakām bāhuvartake bāhuvartakāḥ
Instrumentalbāhuvartakayā bāhuvartakābhyām bāhuvartakābhiḥ
Dativebāhuvartakāyai bāhuvartakābhyām bāhuvartakābhyaḥ
Ablativebāhuvartakāyāḥ bāhuvartakābhyām bāhuvartakābhyaḥ
Genitivebāhuvartakāyāḥ bāhuvartakayoḥ bāhuvartakānām
Locativebāhuvartakāyām bāhuvartakayoḥ bāhuvartakāsu

Adverb -bāhuvartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria