Declension table of ?bāhuvartaka

Deva

NeuterSingularDualPlural
Nominativebāhuvartakam bāhuvartake bāhuvartakāni
Vocativebāhuvartaka bāhuvartake bāhuvartakāni
Accusativebāhuvartakam bāhuvartake bāhuvartakāni
Instrumentalbāhuvartakena bāhuvartakābhyām bāhuvartakaiḥ
Dativebāhuvartakāya bāhuvartakābhyām bāhuvartakebhyaḥ
Ablativebāhuvartakāt bāhuvartakābhyām bāhuvartakebhyaḥ
Genitivebāhuvartakasya bāhuvartakayoḥ bāhuvartakānām
Locativebāhuvartake bāhuvartakayoḥ bāhuvartakeṣu

Compound bāhuvartaka -

Adverb -bāhuvartakam -bāhuvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria