Declension table of ?bāhuvartakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāhuvartakaḥ | bāhuvartakau | bāhuvartakāḥ |
Vocative | bāhuvartaka | bāhuvartakau | bāhuvartakāḥ |
Accusative | bāhuvartakam | bāhuvartakau | bāhuvartakān |
Instrumental | bāhuvartakena | bāhuvartakābhyām | bāhuvartakaiḥ |
Dative | bāhuvartakāya | bāhuvartakābhyām | bāhuvartakebhyaḥ |
Ablative | bāhuvartakāt | bāhuvartakābhyām | bāhuvartakebhyaḥ |
Genitive | bāhuvartakasya | bāhuvartakayoḥ | bāhuvartakānām |
Locative | bāhuvartake | bāhuvartakayoḥ | bāhuvartakeṣu |