Declension table of ?bāhuvṛkta

Deva

MasculineSingularDualPlural
Nominativebāhuvṛktaḥ bāhuvṛktau bāhuvṛktāḥ
Vocativebāhuvṛkta bāhuvṛktau bāhuvṛktāḥ
Accusativebāhuvṛktam bāhuvṛktau bāhuvṛktān
Instrumentalbāhuvṛktena bāhuvṛktābhyām bāhuvṛktaiḥ bāhuvṛktebhiḥ
Dativebāhuvṛktāya bāhuvṛktābhyām bāhuvṛktebhyaḥ
Ablativebāhuvṛktāt bāhuvṛktābhyām bāhuvṛktebhyaḥ
Genitivebāhuvṛktasya bāhuvṛktayoḥ bāhuvṛktānām
Locativebāhuvṛkte bāhuvṛktayoḥ bāhuvṛkteṣu

Compound bāhuvṛkta -

Adverb -bāhuvṛktam -bāhuvṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria