Declension table of ?bāhusvastika

Deva

MasculineSingularDualPlural
Nominativebāhusvastikaḥ bāhusvastikau bāhusvastikāḥ
Vocativebāhusvastika bāhusvastikau bāhusvastikāḥ
Accusativebāhusvastikam bāhusvastikau bāhusvastikān
Instrumentalbāhusvastikena bāhusvastikābhyām bāhusvastikaiḥ bāhusvastikebhiḥ
Dativebāhusvastikāya bāhusvastikābhyām bāhusvastikebhyaḥ
Ablativebāhusvastikāt bāhusvastikābhyām bāhusvastikebhyaḥ
Genitivebāhusvastikasya bāhusvastikayoḥ bāhusvastikānām
Locativebāhusvastike bāhusvastikayoḥ bāhusvastikeṣu

Compound bāhusvastika -

Adverb -bāhusvastikam -bāhusvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria