Declension table of ?bāhusvastikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāhusvastikaḥ | bāhusvastikau | bāhusvastikāḥ |
Vocative | bāhusvastika | bāhusvastikau | bāhusvastikāḥ |
Accusative | bāhusvastikam | bāhusvastikau | bāhusvastikān |
Instrumental | bāhusvastikena | bāhusvastikābhyām | bāhusvastikaiḥ |
Dative | bāhusvastikāya | bāhusvastikābhyām | bāhusvastikebhyaḥ |
Ablative | bāhusvastikāt | bāhusvastikābhyām | bāhusvastikebhyaḥ |
Genitive | bāhusvastikasya | bāhusvastikayoḥ | bāhusvastikānām |
Locative | bāhusvastike | bāhusvastikayoḥ | bāhusvastikeṣu |