Declension table of ?bāhurūpya

Deva

NeuterSingularDualPlural
Nominativebāhurūpyam bāhurūpye bāhurūpyāṇi
Vocativebāhurūpya bāhurūpye bāhurūpyāṇi
Accusativebāhurūpyam bāhurūpye bāhurūpyāṇi
Instrumentalbāhurūpyeṇa bāhurūpyābhyām bāhurūpyaiḥ
Dativebāhurūpyāya bāhurūpyābhyām bāhurūpyebhyaḥ
Ablativebāhurūpyāt bāhurūpyābhyām bāhurūpyebhyaḥ
Genitivebāhurūpyasya bāhurūpyayoḥ bāhurūpyāṇām
Locativebāhurūpye bāhurūpyayoḥ bāhurūpyeṣu

Compound bāhurūpya -

Adverb -bāhurūpyam -bāhurūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria