Declension table of ?bāhurakṣā

Deva

FeminineSingularDualPlural
Nominativebāhurakṣā bāhurakṣe bāhurakṣāḥ
Vocativebāhurakṣe bāhurakṣe bāhurakṣāḥ
Accusativebāhurakṣām bāhurakṣe bāhurakṣāḥ
Instrumentalbāhurakṣayā bāhurakṣābhyām bāhurakṣābhiḥ
Dativebāhurakṣāyai bāhurakṣābhyām bāhurakṣābhyaḥ
Ablativebāhurakṣāyāḥ bāhurakṣābhyām bāhurakṣābhyaḥ
Genitivebāhurakṣāyāḥ bāhurakṣayoḥ bāhurakṣāṇām
Locativebāhurakṣāyām bāhurakṣayoḥ bāhurakṣāsu

Adverb -bāhurakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria