Declension table of ?bāhuprasāra

Deva

MasculineSingularDualPlural
Nominativebāhuprasāraḥ bāhuprasārau bāhuprasārāḥ
Vocativebāhuprasāra bāhuprasārau bāhuprasārāḥ
Accusativebāhuprasāram bāhuprasārau bāhuprasārān
Instrumentalbāhuprasāreṇa bāhuprasārābhyām bāhuprasāraiḥ bāhuprasārebhiḥ
Dativebāhuprasārāya bāhuprasārābhyām bāhuprasārebhyaḥ
Ablativebāhuprasārāt bāhuprasārābhyām bāhuprasārebhyaḥ
Genitivebāhuprasārasya bāhuprasārayoḥ bāhuprasārāṇām
Locativebāhuprasāre bāhuprasārayoḥ bāhuprasāreṣu

Compound bāhuprasāra -

Adverb -bāhuprasāram -bāhuprasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria