Declension table of ?bāhupraharaṇa

Deva

MasculineSingularDualPlural
Nominativebāhupraharaṇaḥ bāhupraharaṇau bāhupraharaṇāḥ
Vocativebāhupraharaṇa bāhupraharaṇau bāhupraharaṇāḥ
Accusativebāhupraharaṇam bāhupraharaṇau bāhupraharaṇān
Instrumentalbāhupraharaṇena bāhupraharaṇābhyām bāhupraharaṇaiḥ
Dativebāhupraharaṇāya bāhupraharaṇābhyām bāhupraharaṇebhyaḥ
Ablativebāhupraharaṇāt bāhupraharaṇābhyām bāhupraharaṇebhyaḥ
Genitivebāhupraharaṇasya bāhupraharaṇayoḥ bāhupraharaṇānām
Locativebāhupraharaṇe bāhupraharaṇayoḥ bāhupraharaṇeṣu

Compound bāhupraharaṇa -

Adverb -bāhupraharaṇam -bāhupraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria