Declension table of ?bāhuniḥsṛta

Deva

NeuterSingularDualPlural
Nominativebāhuniḥsṛtam bāhuniḥsṛte bāhuniḥsṛtāni
Vocativebāhuniḥsṛta bāhuniḥsṛte bāhuniḥsṛtāni
Accusativebāhuniḥsṛtam bāhuniḥsṛte bāhuniḥsṛtāni
Instrumentalbāhuniḥsṛtena bāhuniḥsṛtābhyām bāhuniḥsṛtaiḥ
Dativebāhuniḥsṛtāya bāhuniḥsṛtābhyām bāhuniḥsṛtebhyaḥ
Ablativebāhuniḥsṛtāt bāhuniḥsṛtābhyām bāhuniḥsṛtebhyaḥ
Genitivebāhuniḥsṛtasya bāhuniḥsṛtayoḥ bāhuniḥsṛtānām
Locativebāhuniḥsṛte bāhuniḥsṛtayoḥ bāhuniḥsṛteṣu

Compound bāhuniḥsṛta -

Adverb -bāhuniḥsṛtam -bāhuniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria