Declension table of bāhumūla

Deva

NeuterSingularDualPlural
Nominativebāhumūlam bāhumūle bāhumūlāni
Vocativebāhumūla bāhumūle bāhumūlāni
Accusativebāhumūlam bāhumūle bāhumūlāni
Instrumentalbāhumūlena bāhumūlābhyām bāhumūlaiḥ
Dativebāhumūlāya bāhumūlābhyām bāhumūlebhyaḥ
Ablativebāhumūlāt bāhumūlābhyām bāhumūlebhyaḥ
Genitivebāhumūlasya bāhumūlayoḥ bāhumūlānām
Locativebāhumūle bāhumūlayoḥ bāhumūleṣu

Compound bāhumūla -

Adverb -bāhumūlam -bāhumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria