Declension table of ?bāhumitrāyaṇa

Deva

MasculineSingularDualPlural
Nominativebāhumitrāyaṇaḥ bāhumitrāyaṇau bāhumitrāyaṇāḥ
Vocativebāhumitrāyaṇa bāhumitrāyaṇau bāhumitrāyaṇāḥ
Accusativebāhumitrāyaṇam bāhumitrāyaṇau bāhumitrāyaṇān
Instrumentalbāhumitrāyaṇena bāhumitrāyaṇābhyām bāhumitrāyaṇaiḥ bāhumitrāyaṇebhiḥ
Dativebāhumitrāyaṇāya bāhumitrāyaṇābhyām bāhumitrāyaṇebhyaḥ
Ablativebāhumitrāyaṇāt bāhumitrāyaṇābhyām bāhumitrāyaṇebhyaḥ
Genitivebāhumitrāyaṇasya bāhumitrāyaṇayoḥ bāhumitrāyaṇānām
Locativebāhumitrāyaṇe bāhumitrāyaṇayoḥ bāhumitrāyaṇeṣu

Compound bāhumitrāyaṇa -

Adverb -bāhumitrāyaṇam -bāhumitrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria