Declension table of ?bāhumatā

Deva

FeminineSingularDualPlural
Nominativebāhumatā bāhumate bāhumatāḥ
Vocativebāhumate bāhumate bāhumatāḥ
Accusativebāhumatām bāhumate bāhumatāḥ
Instrumentalbāhumatayā bāhumatābhyām bāhumatābhiḥ
Dativebāhumatāyai bāhumatābhyām bāhumatābhyaḥ
Ablativebāhumatāyāḥ bāhumatābhyām bāhumatābhyaḥ
Genitivebāhumatāyāḥ bāhumatayoḥ bāhumatānām
Locativebāhumatāyām bāhumatayoḥ bāhumatāsu

Adverb -bāhumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria