Declension table of ?bāhumadhya

Deva

NeuterSingularDualPlural
Nominativebāhumadhyam bāhumadhye bāhumadhyāni
Vocativebāhumadhya bāhumadhye bāhumadhyāni
Accusativebāhumadhyam bāhumadhye bāhumadhyāni
Instrumentalbāhumadhyena bāhumadhyābhyām bāhumadhyaiḥ
Dativebāhumadhyāya bāhumadhyābhyām bāhumadhyebhyaḥ
Ablativebāhumadhyāt bāhumadhyābhyām bāhumadhyebhyaḥ
Genitivebāhumadhyasya bāhumadhyayoḥ bāhumadhyānām
Locativebāhumadhye bāhumadhyayoḥ bāhumadhyeṣu

Compound bāhumadhya -

Adverb -bāhumadhyam -bāhumadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria