Declension table of ?bāhumadhya

Deva

MasculineSingularDualPlural
Nominativebāhumadhyaḥ bāhumadhyau bāhumadhyāḥ
Vocativebāhumadhya bāhumadhyau bāhumadhyāḥ
Accusativebāhumadhyam bāhumadhyau bāhumadhyān
Instrumentalbāhumadhyena bāhumadhyābhyām bāhumadhyaiḥ bāhumadhyebhiḥ
Dativebāhumadhyāya bāhumadhyābhyām bāhumadhyebhyaḥ
Ablativebāhumadhyāt bāhumadhyābhyām bāhumadhyebhyaḥ
Genitivebāhumadhyasya bāhumadhyayoḥ bāhumadhyānām
Locativebāhumadhye bāhumadhyayoḥ bāhumadhyeṣu

Compound bāhumadhya -

Adverb -bāhumadhyam -bāhumadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria