Declension table of ?bāhuli

Deva

MasculineSingularDualPlural
Nominativebāhuliḥ bāhulī bāhulayaḥ
Vocativebāhule bāhulī bāhulayaḥ
Accusativebāhulim bāhulī bāhulīn
Instrumentalbāhulinā bāhulibhyām bāhulibhiḥ
Dativebāhulaye bāhulibhyām bāhulibhyaḥ
Ablativebāhuleḥ bāhulibhyām bāhulibhyaḥ
Genitivebāhuleḥ bāhulyoḥ bāhulīnām
Locativebāhulau bāhulyoḥ bāhuliṣu

Compound bāhuli -

Adverb -bāhuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria