Declension table of ?bāhulatāntara

Deva

NeuterSingularDualPlural
Nominativebāhulatāntaram bāhulatāntare bāhulatāntarāṇi
Vocativebāhulatāntara bāhulatāntare bāhulatāntarāṇi
Accusativebāhulatāntaram bāhulatāntare bāhulatāntarāṇi
Instrumentalbāhulatāntareṇa bāhulatāntarābhyām bāhulatāntaraiḥ
Dativebāhulatāntarāya bāhulatāntarābhyām bāhulatāntarebhyaḥ
Ablativebāhulatāntarāt bāhulatāntarābhyām bāhulatāntarebhyaḥ
Genitivebāhulatāntarasya bāhulatāntarayoḥ bāhulatāntarāṇām
Locativebāhulatāntare bāhulatāntarayoḥ bāhulatāntareṣu

Compound bāhulatāntara -

Adverb -bāhulatāntaram -bāhulatāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria