Declension table of ?bāhula

Deva

NeuterSingularDualPlural
Nominativebāhulam bāhule bāhulāni
Vocativebāhula bāhule bāhulāni
Accusativebāhulam bāhule bāhulāni
Instrumentalbāhulena bāhulābhyām bāhulaiḥ
Dativebāhulāya bāhulābhyām bāhulebhyaḥ
Ablativebāhulāt bāhulābhyām bāhulebhyaḥ
Genitivebāhulasya bāhulayoḥ bāhulānām
Locativebāhule bāhulayoḥ bāhuleṣu

Compound bāhula -

Adverb -bāhulam -bāhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria