Declension table of ?bāhula

Deva

MasculineSingularDualPlural
Nominativebāhulaḥ bāhulau bāhulāḥ
Vocativebāhula bāhulau bāhulāḥ
Accusativebāhulam bāhulau bāhulān
Instrumentalbāhulena bāhulābhyām bāhulaiḥ bāhulebhiḥ
Dativebāhulāya bāhulābhyām bāhulebhyaḥ
Ablativebāhulāt bāhulābhyām bāhulebhyaḥ
Genitivebāhulasya bāhulayoḥ bāhulānām
Locativebāhule bāhulayoḥ bāhuleṣu

Compound bāhula -

Adverb -bāhulam -bāhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria