Declension table of ?bāhukubjā

Deva

FeminineSingularDualPlural
Nominativebāhukubjā bāhukubje bāhukubjāḥ
Vocativebāhukubje bāhukubje bāhukubjāḥ
Accusativebāhukubjām bāhukubje bāhukubjāḥ
Instrumentalbāhukubjayā bāhukubjābhyām bāhukubjābhiḥ
Dativebāhukubjāyai bāhukubjābhyām bāhukubjābhyaḥ
Ablativebāhukubjāyāḥ bāhukubjābhyām bāhukubjābhyaḥ
Genitivebāhukubjāyāḥ bāhukubjayoḥ bāhukubjānām
Locativebāhukubjāyām bāhukubjayoḥ bāhukubjāsu

Adverb -bāhukubjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria