Declension table of ?bāhukuṇṭha

Deva

MasculineSingularDualPlural
Nominativebāhukuṇṭhaḥ bāhukuṇṭhau bāhukuṇṭhāḥ
Vocativebāhukuṇṭha bāhukuṇṭhau bāhukuṇṭhāḥ
Accusativebāhukuṇṭham bāhukuṇṭhau bāhukuṇṭhān
Instrumentalbāhukuṇṭhena bāhukuṇṭhābhyām bāhukuṇṭhaiḥ bāhukuṇṭhebhiḥ
Dativebāhukuṇṭhāya bāhukuṇṭhābhyām bāhukuṇṭhebhyaḥ
Ablativebāhukuṇṭhāt bāhukuṇṭhābhyām bāhukuṇṭhebhyaḥ
Genitivebāhukuṇṭhasya bāhukuṇṭhayoḥ bāhukuṇṭhānām
Locativebāhukuṇṭhe bāhukuṇṭhayoḥ bāhukuṇṭheṣu

Compound bāhukuṇṭha -

Adverb -bāhukuṇṭham -bāhukuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria