Declension table of ?bāhukīṭa

Deva

NeuterSingularDualPlural
Nominativebāhukīṭam bāhukīṭe bāhukīṭāni
Vocativebāhukīṭa bāhukīṭe bāhukīṭāni
Accusativebāhukīṭam bāhukīṭe bāhukīṭāni
Instrumentalbāhukīṭena bāhukīṭābhyām bāhukīṭaiḥ
Dativebāhukīṭāya bāhukīṭābhyām bāhukīṭebhyaḥ
Ablativebāhukīṭāt bāhukīṭābhyām bāhukīṭebhyaḥ
Genitivebāhukīṭasya bāhukīṭayoḥ bāhukīṭānām
Locativebāhukīṭe bāhukīṭayoḥ bāhukīṭeṣu

Compound bāhukīṭa -

Adverb -bāhukīṭam -bāhukīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria