Declension table of ?bāhukara

Deva

NeuterSingularDualPlural
Nominativebāhukaram bāhukare bāhukarāṇi
Vocativebāhukara bāhukare bāhukarāṇi
Accusativebāhukaram bāhukare bāhukarāṇi
Instrumentalbāhukareṇa bāhukarābhyām bāhukaraiḥ
Dativebāhukarāya bāhukarābhyām bāhukarebhyaḥ
Ablativebāhukarāt bāhukarābhyām bāhukarebhyaḥ
Genitivebāhukarasya bāhukarayoḥ bāhukarāṇām
Locativebāhukare bāhukarayoḥ bāhukareṣu

Compound bāhukara -

Adverb -bāhukaram -bāhukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria