Declension table of ?bāhukaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāhukaraḥ | bāhukarau | bāhukarāḥ |
Vocative | bāhukara | bāhukarau | bāhukarāḥ |
Accusative | bāhukaram | bāhukarau | bāhukarān |
Instrumental | bāhukareṇa | bāhukarābhyām | bāhukaraiḥ |
Dative | bāhukarāya | bāhukarābhyām | bāhukarebhyaḥ |
Ablative | bāhukarāt | bāhukarābhyām | bāhukarebhyaḥ |
Genitive | bāhukarasya | bāhukarayoḥ | bāhukarāṇām |
Locative | bāhukare | bāhukarayoḥ | bāhukareṣu |