Declension table of ?bāhukara

Deva

MasculineSingularDualPlural
Nominativebāhukaraḥ bāhukarau bāhukarāḥ
Vocativebāhukara bāhukarau bāhukarāḥ
Accusativebāhukaram bāhukarau bāhukarān
Instrumentalbāhukareṇa bāhukarābhyām bāhukaraiḥ bāhukarebhiḥ
Dativebāhukarāya bāhukarābhyām bāhukarebhyaḥ
Ablativebāhukarāt bāhukarābhyām bāhukarebhyaḥ
Genitivebāhukarasya bāhukarayoḥ bāhukarāṇām
Locativebāhukare bāhukarayoḥ bāhukareṣu

Compound bāhukara -

Adverb -bāhukaram -bāhukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria