Declension table of ?bāhukṣadā

Deva

FeminineSingularDualPlural
Nominativebāhukṣadā bāhukṣade bāhukṣadāḥ
Vocativebāhukṣade bāhukṣade bāhukṣadāḥ
Accusativebāhukṣadām bāhukṣade bāhukṣadāḥ
Instrumentalbāhukṣadayā bāhukṣadābhyām bāhukṣadābhiḥ
Dativebāhukṣadāyai bāhukṣadābhyām bāhukṣadābhyaḥ
Ablativebāhukṣadāyāḥ bāhukṣadābhyām bāhukṣadābhyaḥ
Genitivebāhukṣadāyāḥ bāhukṣadayoḥ bāhukṣadānām
Locativebāhukṣadāyām bāhukṣadayoḥ bāhukṣadāsu

Adverb -bāhukṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria