Declension table of ?bāhuja

Deva

MasculineSingularDualPlural
Nominativebāhujaḥ bāhujau bāhujāḥ
Vocativebāhuja bāhujau bāhujāḥ
Accusativebāhujam bāhujau bāhujān
Instrumentalbāhujena bāhujābhyām bāhujaiḥ bāhujebhiḥ
Dativebāhujāya bāhujābhyām bāhujebhyaḥ
Ablativebāhujāt bāhujābhyām bāhujebhyaḥ
Genitivebāhujasya bāhujayoḥ bāhujānām
Locativebāhuje bāhujayoḥ bāhujeṣu

Compound bāhuja -

Adverb -bāhujam -bāhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria