Declension table of ?bāhuguṇya

Deva

NeuterSingularDualPlural
Nominativebāhuguṇyam bāhuguṇye bāhuguṇyāni
Vocativebāhuguṇya bāhuguṇye bāhuguṇyāni
Accusativebāhuguṇyam bāhuguṇye bāhuguṇyāni
Instrumentalbāhuguṇyena bāhuguṇyābhyām bāhuguṇyaiḥ
Dativebāhuguṇyāya bāhuguṇyābhyām bāhuguṇyebhyaḥ
Ablativebāhuguṇyāt bāhuguṇyābhyām bāhuguṇyebhyaḥ
Genitivebāhuguṇyasya bāhuguṇyayoḥ bāhuguṇyānām
Locativebāhuguṇye bāhuguṇyayoḥ bāhuguṇyeṣu

Compound bāhuguṇya -

Adverb -bāhuguṇyam -bāhuguṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria