Declension table of ?bāhudaṇḍa

Deva

MasculineSingularDualPlural
Nominativebāhudaṇḍaḥ bāhudaṇḍau bāhudaṇḍāḥ
Vocativebāhudaṇḍa bāhudaṇḍau bāhudaṇḍāḥ
Accusativebāhudaṇḍam bāhudaṇḍau bāhudaṇḍān
Instrumentalbāhudaṇḍena bāhudaṇḍābhyām bāhudaṇḍaiḥ bāhudaṇḍebhiḥ
Dativebāhudaṇḍāya bāhudaṇḍābhyām bāhudaṇḍebhyaḥ
Ablativebāhudaṇḍāt bāhudaṇḍābhyām bāhudaṇḍebhyaḥ
Genitivebāhudaṇḍasya bāhudaṇḍayoḥ bāhudaṇḍānām
Locativebāhudaṇḍe bāhudaṇḍayoḥ bāhudaṇḍeṣu

Compound bāhudaṇḍa -

Adverb -bāhudaṇḍam -bāhudaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria