Declension table of ?bāhucyutā

Deva

FeminineSingularDualPlural
Nominativebāhucyutā bāhucyute bāhucyutāḥ
Vocativebāhucyute bāhucyute bāhucyutāḥ
Accusativebāhucyutām bāhucyute bāhucyutāḥ
Instrumentalbāhucyutayā bāhucyutābhyām bāhucyutābhiḥ
Dativebāhucyutāyai bāhucyutābhyām bāhucyutābhyaḥ
Ablativebāhucyutāyāḥ bāhucyutābhyām bāhucyutābhyaḥ
Genitivebāhucyutāyāḥ bāhucyutayoḥ bāhucyutānām
Locativebāhucyutāyām bāhucyutayoḥ bāhucyutāsu

Adverb -bāhucyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria