Declension table of ?bāhucyuta

Deva

MasculineSingularDualPlural
Nominativebāhucyutaḥ bāhucyutau bāhucyutāḥ
Vocativebāhucyuta bāhucyutau bāhucyutāḥ
Accusativebāhucyutam bāhucyutau bāhucyutān
Instrumentalbāhucyutena bāhucyutābhyām bāhucyutaiḥ bāhucyutebhiḥ
Dativebāhucyutāya bāhucyutābhyām bāhucyutebhyaḥ
Ablativebāhucyutāt bāhucyutābhyām bāhucyutebhyaḥ
Genitivebāhucyutasya bāhucyutayoḥ bāhucyutānām
Locativebāhucyute bāhucyutayoḥ bāhucyuteṣu

Compound bāhucyuta -

Adverb -bāhucyutam -bāhucyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria