Declension table of ?bāhucāpa

Deva

MasculineSingularDualPlural
Nominativebāhucāpaḥ bāhucāpau bāhucāpāḥ
Vocativebāhucāpa bāhucāpau bāhucāpāḥ
Accusativebāhucāpam bāhucāpau bāhucāpān
Instrumentalbāhucāpena bāhucāpābhyām bāhucāpaiḥ bāhucāpebhiḥ
Dativebāhucāpāya bāhucāpābhyām bāhucāpebhyaḥ
Ablativebāhucāpāt bāhucāpābhyām bāhucāpebhyaḥ
Genitivebāhucāpasya bāhucāpayoḥ bāhucāpānām
Locativebāhucāpe bāhucāpayoḥ bāhucāpeṣu

Compound bāhucāpa -

Adverb -bāhucāpam -bāhucāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria