Declension table of ?bāhubhūṣā

Deva

FeminineSingularDualPlural
Nominativebāhubhūṣā bāhubhūṣe bāhubhūṣāḥ
Vocativebāhubhūṣe bāhubhūṣe bāhubhūṣāḥ
Accusativebāhubhūṣām bāhubhūṣe bāhubhūṣāḥ
Instrumentalbāhubhūṣayā bāhubhūṣābhyām bāhubhūṣābhiḥ
Dativebāhubhūṣāyai bāhubhūṣābhyām bāhubhūṣābhyaḥ
Ablativebāhubhūṣāyāḥ bāhubhūṣābhyām bāhubhūṣābhyaḥ
Genitivebāhubhūṣāyāḥ bāhubhūṣayoḥ bāhubhūṣāṇām
Locativebāhubhūṣāyām bāhubhūṣayoḥ bāhubhūṣāsu

Adverb -bāhubhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria