Declension table of ?bāhubhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebāhubhūṣaṇam bāhubhūṣaṇe bāhubhūṣaṇāni
Vocativebāhubhūṣaṇa bāhubhūṣaṇe bāhubhūṣaṇāni
Accusativebāhubhūṣaṇam bāhubhūṣaṇe bāhubhūṣaṇāni
Instrumentalbāhubhūṣaṇena bāhubhūṣaṇābhyām bāhubhūṣaṇaiḥ
Dativebāhubhūṣaṇāya bāhubhūṣaṇābhyām bāhubhūṣaṇebhyaḥ
Ablativebāhubhūṣaṇāt bāhubhūṣaṇābhyām bāhubhūṣaṇebhyaḥ
Genitivebāhubhūṣaṇasya bāhubhūṣaṇayoḥ bāhubhūṣaṇānām
Locativebāhubhūṣaṇe bāhubhūṣaṇayoḥ bāhubhūṣaṇeṣu

Compound bāhubhūṣaṇa -

Adverb -bāhubhūṣaṇam -bāhubhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria