Declension table of ?bāhubhaṅgi

Deva

FeminineSingularDualPlural
Nominativebāhubhaṅgiḥ bāhubhaṅgī bāhubhaṅgayaḥ
Vocativebāhubhaṅge bāhubhaṅgī bāhubhaṅgayaḥ
Accusativebāhubhaṅgim bāhubhaṅgī bāhubhaṅgīḥ
Instrumentalbāhubhaṅgyā bāhubhaṅgibhyām bāhubhaṅgibhiḥ
Dativebāhubhaṅgyai bāhubhaṅgaye bāhubhaṅgibhyām bāhubhaṅgibhyaḥ
Ablativebāhubhaṅgyāḥ bāhubhaṅgeḥ bāhubhaṅgibhyām bāhubhaṅgibhyaḥ
Genitivebāhubhaṅgyāḥ bāhubhaṅgeḥ bāhubhaṅgyoḥ bāhubhaṅgīnām
Locativebāhubhaṅgyām bāhubhaṅgau bāhubhaṅgyoḥ bāhubhaṅgiṣu

Compound bāhubhaṅgi -

Adverb -bāhubhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria