Declension table of ?bāhubhāṣya

Deva

NeuterSingularDualPlural
Nominativebāhubhāṣyam bāhubhāṣye bāhubhāṣyāṇi
Vocativebāhubhāṣya bāhubhāṣye bāhubhāṣyāṇi
Accusativebāhubhāṣyam bāhubhāṣye bāhubhāṣyāṇi
Instrumentalbāhubhāṣyeṇa bāhubhāṣyābhyām bāhubhāṣyaiḥ
Dativebāhubhāṣyāya bāhubhāṣyābhyām bāhubhāṣyebhyaḥ
Ablativebāhubhāṣyāt bāhubhāṣyābhyām bāhubhāṣyebhyaḥ
Genitivebāhubhāṣyasya bāhubhāṣyayoḥ bāhubhāṣyāṇām
Locativebāhubhāṣye bāhubhāṣyayoḥ bāhubhāṣyeṣu

Compound bāhubhāṣya -

Adverb -bāhubhāṣyam -bāhubhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria