Declension table of ?bāhava

Deva

NeuterSingularDualPlural
Nominativebāhavam bāhave bāhavāni
Vocativebāhava bāhave bāhavāni
Accusativebāhavam bāhave bāhavāni
Instrumentalbāhavena bāhavābhyām bāhavaiḥ
Dativebāhavāya bāhavābhyām bāhavebhyaḥ
Ablativebāhavāt bāhavābhyām bāhavebhyaḥ
Genitivebāhavasya bāhavayoḥ bāhavānām
Locativebāhave bāhavayoḥ bāhaveṣu

Compound bāhava -

Adverb -bāhavam -bāhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria