Declension table of ?bāhava

Deva

MasculineSingularDualPlural
Nominativebāhavaḥ bāhavau bāhavāḥ
Vocativebāhava bāhavau bāhavāḥ
Accusativebāhavam bāhavau bāhavān
Instrumentalbāhavena bāhavābhyām bāhavaiḥ bāhavebhiḥ
Dativebāhavāya bāhavābhyām bāhavebhyaḥ
Ablativebāhavāt bāhavābhyām bāhavebhyaḥ
Genitivebāhavasya bāhavayoḥ bāhavānām
Locativebāhave bāhavayoḥ bāhaveṣu

Compound bāhava -

Adverb -bāhavam -bāhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria