Declension table of ?bāhannopaniṣad

Deva

FeminineSingularDualPlural
Nominativebāhannopaniṣat bāhannopaniṣadau bāhannopaniṣadaḥ
Vocativebāhannopaniṣat bāhannopaniṣadau bāhannopaniṣadaḥ
Accusativebāhannopaniṣadam bāhannopaniṣadau bāhannopaniṣadaḥ
Instrumentalbāhannopaniṣadā bāhannopaniṣadbhyām bāhannopaniṣadbhiḥ
Dativebāhannopaniṣade bāhannopaniṣadbhyām bāhannopaniṣadbhyaḥ
Ablativebāhannopaniṣadaḥ bāhannopaniṣadbhyām bāhannopaniṣadbhyaḥ
Genitivebāhannopaniṣadaḥ bāhannopaniṣadoḥ bāhannopaniṣadām
Locativebāhannopaniṣadi bāhannopaniṣadoḥ bāhannopaniṣatsu

Compound bāhannopaniṣat -

Adverb -bāhannopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria