Declension table of ?bāhalya

Deva

NeuterSingularDualPlural
Nominativebāhalyam bāhalye bāhalyāni
Vocativebāhalya bāhalye bāhalyāni
Accusativebāhalyam bāhalye bāhalyāni
Instrumentalbāhalyena bāhalyābhyām bāhalyaiḥ
Dativebāhalyāya bāhalyābhyām bāhalyebhyaḥ
Ablativebāhalyāt bāhalyābhyām bāhalyebhyaḥ
Genitivebāhalyasya bāhalyayoḥ bāhalyānām
Locativebāhalye bāhalyayoḥ bāhalyeṣu

Compound bāhalya -

Adverb -bāhalyam -bāhalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria