Declension table of ?bāhaṭa

Deva

MasculineSingularDualPlural
Nominativebāhaṭaḥ bāhaṭau bāhaṭāḥ
Vocativebāhaṭa bāhaṭau bāhaṭāḥ
Accusativebāhaṭam bāhaṭau bāhaṭān
Instrumentalbāhaṭena bāhaṭābhyām bāhaṭaiḥ bāhaṭebhiḥ
Dativebāhaṭāya bāhaṭābhyām bāhaṭebhyaḥ
Ablativebāhaṭāt bāhaṭābhyām bāhaṭebhyaḥ
Genitivebāhaṭasya bāhaṭayoḥ bāhaṭānām
Locativebāhaṭe bāhaṭayoḥ bāhaṭeṣu

Compound bāhaṭa -

Adverb -bāhaṭam -bāhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria