Declension table of ?bāhaḍa

Deva

MasculineSingularDualPlural
Nominativebāhaḍaḥ bāhaḍau bāhaḍāḥ
Vocativebāhaḍa bāhaḍau bāhaḍāḥ
Accusativebāhaḍam bāhaḍau bāhaḍān
Instrumentalbāhaḍena bāhaḍābhyām bāhaḍaiḥ bāhaḍebhiḥ
Dativebāhaḍāya bāhaḍābhyām bāhaḍebhyaḥ
Ablativebāhaḍāt bāhaḍābhyām bāhaḍebhyaḥ
Genitivebāhaḍasya bāhaḍayoḥ bāhaḍānām
Locativebāhaḍe bāhaḍayoḥ bāhaḍeṣu

Compound bāhaḍa -

Adverb -bāhaḍam -bāhaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria