Declension table of ?bādhyatva

Deva

NeuterSingularDualPlural
Nominativebādhyatvam bādhyatve bādhyatvāni
Vocativebādhyatva bādhyatve bādhyatvāni
Accusativebādhyatvam bādhyatve bādhyatvāni
Instrumentalbādhyatvena bādhyatvābhyām bādhyatvaiḥ
Dativebādhyatvāya bādhyatvābhyām bādhyatvebhyaḥ
Ablativebādhyatvāt bādhyatvābhyām bādhyatvebhyaḥ
Genitivebādhyatvasya bādhyatvayoḥ bādhyatvānām
Locativebādhyatve bādhyatvayoḥ bādhyatveṣu

Compound bādhyatva -

Adverb -bādhyatvam -bādhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria