Declension table of ?bādhyamānatva

Deva

NeuterSingularDualPlural
Nominativebādhyamānatvam bādhyamānatve bādhyamānatvāni
Vocativebādhyamānatva bādhyamānatve bādhyamānatvāni
Accusativebādhyamānatvam bādhyamānatve bādhyamānatvāni
Instrumentalbādhyamānatvena bādhyamānatvābhyām bādhyamānatvaiḥ
Dativebādhyamānatvāya bādhyamānatvābhyām bādhyamānatvebhyaḥ
Ablativebādhyamānatvāt bādhyamānatvābhyām bādhyamānatvebhyaḥ
Genitivebādhyamānatvasya bādhyamānatvayoḥ bādhyamānatvānām
Locativebādhyamānatve bādhyamānatvayoḥ bādhyamānatveṣu

Compound bādhyamānatva -

Adverb -bādhyamānatvam -bādhyamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria