Declension table of ?bādhūlaśiṣya

Deva

MasculineSingularDualPlural
Nominativebādhūlaśiṣyaḥ bādhūlaśiṣyau bādhūlaśiṣyāḥ
Vocativebādhūlaśiṣya bādhūlaśiṣyau bādhūlaśiṣyāḥ
Accusativebādhūlaśiṣyam bādhūlaśiṣyau bādhūlaśiṣyān
Instrumentalbādhūlaśiṣyeṇa bādhūlaśiṣyābhyām bādhūlaśiṣyaiḥ bādhūlaśiṣyebhiḥ
Dativebādhūlaśiṣyāya bādhūlaśiṣyābhyām bādhūlaśiṣyebhyaḥ
Ablativebādhūlaśiṣyāt bādhūlaśiṣyābhyām bādhūlaśiṣyebhyaḥ
Genitivebādhūlaśiṣyasya bādhūlaśiṣyayoḥ bādhūlaśiṣyāṇām
Locativebādhūlaśiṣye bādhūlaśiṣyayoḥ bādhūlaśiṣyeṣu

Compound bādhūlaśiṣya -

Adverb -bādhūlaśiṣyam -bādhūlaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria