Declension table of ?bādhūla

Deva

MasculineSingularDualPlural
Nominativebādhūlaḥ bādhūlau bādhūlāḥ
Vocativebādhūla bādhūlau bādhūlāḥ
Accusativebādhūlam bādhūlau bādhūlān
Instrumentalbādhūlena bādhūlābhyām bādhūlaiḥ
Dativebādhūlāya bādhūlābhyām bādhūlebhyaḥ
Ablativebādhūlāt bādhūlābhyām bādhūlebhyaḥ
Genitivebādhūlasya bādhūlayoḥ bādhūlānām
Locativebādhūle bādhūlayoḥ bādhūleṣu

Compound bādhūla -

Adverb -bādhūlam -bādhūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria