Declension table of ?bādhūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bādhūlaḥ | bādhūlau | bādhūlāḥ |
Vocative | bādhūla | bādhūlau | bādhūlāḥ |
Accusative | bādhūlam | bādhūlau | bādhūlān |
Instrumental | bādhūlena | bādhūlābhyām | bādhūlaiḥ |
Dative | bādhūlāya | bādhūlābhyām | bādhūlebhyaḥ |
Ablative | bādhūlāt | bādhūlābhyām | bādhūlebhyaḥ |
Genitive | bādhūlasya | bādhūlayoḥ | bādhūlānām |
Locative | bādhūle | bādhūlayoḥ | bādhūleṣu |