Declension table of ?bādhiraka

Deva

NeuterSingularDualPlural
Nominativebādhirakam bādhirake bādhirakāṇi
Vocativebādhiraka bādhirake bādhirakāṇi
Accusativebādhirakam bādhirake bādhirakāṇi
Instrumentalbādhirakeṇa bādhirakābhyām bādhirakaiḥ
Dativebādhirakāya bādhirakābhyām bādhirakebhyaḥ
Ablativebādhirakāt bādhirakābhyām bādhirakebhyaḥ
Genitivebādhirakasya bādhirakayoḥ bādhirakāṇām
Locativebādhirake bādhirakayoḥ bādhirakeṣu

Compound bādhiraka -

Adverb -bādhirakam -bādhirakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria