Declension table of ?bādhiraka

Deva

MasculineSingularDualPlural
Nominativebādhirakaḥ bādhirakau bādhirakāḥ
Vocativebādhiraka bādhirakau bādhirakāḥ
Accusativebādhirakam bādhirakau bādhirakān
Instrumentalbādhirakeṇa bādhirakābhyām bādhirakaiḥ bādhirakebhiḥ
Dativebādhirakāya bādhirakābhyām bādhirakebhyaḥ
Ablativebādhirakāt bādhirakābhyām bādhirakebhyaḥ
Genitivebādhirakasya bādhirakayoḥ bādhirakāṇām
Locativebādhirake bādhirakayoḥ bādhirakeṣu

Compound bādhiraka -

Adverb -bādhirakam -bādhirakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria