Declension table of ?bādhavāda

Deva

MasculineSingularDualPlural
Nominativebādhavādaḥ bādhavādau bādhavādāḥ
Vocativebādhavāda bādhavādau bādhavādāḥ
Accusativebādhavādam bādhavādau bādhavādān
Instrumentalbādhavādena bādhavādābhyām bādhavādaiḥ bādhavādebhiḥ
Dativebādhavādāya bādhavādābhyām bādhavādebhyaḥ
Ablativebādhavādāt bādhavādābhyām bādhavādebhyaḥ
Genitivebādhavādasya bādhavādayoḥ bādhavādānām
Locativebādhavāde bādhavādayoḥ bādhavādeṣu

Compound bādhavāda -

Adverb -bādhavādam -bādhavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria