Declension table of ?bādhatā

Deva

FeminineSingularDualPlural
Nominativebādhatā bādhate bādhatāḥ
Vocativebādhate bādhate bādhatāḥ
Accusativebādhatām bādhate bādhatāḥ
Instrumentalbādhatayā bādhatābhyām bādhatābhiḥ
Dativebādhatāyai bādhatābhyām bādhatābhyaḥ
Ablativebādhatāyāḥ bādhatābhyām bādhatābhyaḥ
Genitivebādhatāyāḥ bādhatayoḥ bādhatānām
Locativebādhatāyām bādhatayoḥ bādhatāsu

Adverb -bādhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria