Declension table of ?bādhasiddhāntagranthavivecana

Deva

NeuterSingularDualPlural
Nominativebādhasiddhāntagranthavivecanam bādhasiddhāntagranthavivecane bādhasiddhāntagranthavivecanāni
Vocativebādhasiddhāntagranthavivecana bādhasiddhāntagranthavivecane bādhasiddhāntagranthavivecanāni
Accusativebādhasiddhāntagranthavivecanam bādhasiddhāntagranthavivecane bādhasiddhāntagranthavivecanāni
Instrumentalbādhasiddhāntagranthavivecanena bādhasiddhāntagranthavivecanābhyām bādhasiddhāntagranthavivecanaiḥ
Dativebādhasiddhāntagranthavivecanāya bādhasiddhāntagranthavivecanābhyām bādhasiddhāntagranthavivecanebhyaḥ
Ablativebādhasiddhāntagranthavivecanāt bādhasiddhāntagranthavivecanābhyām bādhasiddhāntagranthavivecanebhyaḥ
Genitivebādhasiddhāntagranthavivecanasya bādhasiddhāntagranthavivecanayoḥ bādhasiddhāntagranthavivecanānām
Locativebādhasiddhāntagranthavivecane bādhasiddhāntagranthavivecanayoḥ bādhasiddhāntagranthavivecaneṣu

Compound bādhasiddhāntagranthavivecana -

Adverb -bādhasiddhāntagranthavivecanam -bādhasiddhāntagranthavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria